Go To Mantra

ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॑: । श्रुत्क॑र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥

English Transliteration

ṛtāvānam mahiṣaṁ viśvadarśatam agniṁ sumnāya dadhire puro janāḥ | śrutkarṇaṁ saprathastamaṁ tvā girā daivyam mānuṣā yugā ||

Pad Path

ऋ॒तऽवा॑नम् । म॒हि॒षम् । वि॒श्वऽद॑र्शतम् । अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ । श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । त्वा॒ । गि॒रा । दैव्य॑म् । मानु॑षा । यु॒गा ॥ १०.१४०.६

Rigveda » Mandal:10» Sukta:140» Mantra:6 | Ashtak:8» Adhyay:7» Varga:28» Mantra:6 | Mandal:10» Anuvak:11» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (ऋतावानम्) सत्यज्ञानवाले (महिषम्) महान् (विश्वदर्शतम्) सब के दर्शनीय (अग्निम्) अग्नि परमात्मा को (सुम्नाय) सुखप्राप्ति के लिए (जनः) मनुष्य (पुरः-दधिरे) सर्वप्रथम सर्व कार्यों के प्रथम प्रारम्भ में धारण करते हैं ध्यान में लाते हैं (श्रुत्कर्णम्) श्रवण के लिए कर्ण शक्तिवाले (सप्रथस्तमम्) सप्रख्यात यशवाले (दैव्यम्) जीवन्मुक्तों के लिए हितकर (त्वा) तुझ परमात्मा को (मानुषा युगा) मनुष्यसम्बन्धी युगल स्त्री-पुरुष (गिरा) स्तुति द्वारा तेरी स्तुति करते हैं ॥६॥
Connotation: - परमात्मा महान् और सत्य ज्ञानवाला है, सब मनुष्यों के द्वारा अध्यात्मदृष्टि से देखने योग्य है, सुखप्राप्ति के लिए सब कार्यों के प्रथम परमात्मा का ध्यान या स्तवन करते हैं, जीवन्मुक्त आत्माओं के हितकर परमात्मा की सब स्त्री-पुरुषों को स्तुति करनी चाहिये ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ऋतावानम्) ऋतवानं सत्यज्ञानवन्तं (महिषम्) महान्तम् “महिषो महन्नाम” [निघ० ३।३] (विश्वदर्शतम्) विश्वैः सर्वैदर्शनीयम् (अग्निम्) अग्रणीं परमात्मानं (सुम्नाय) सुखप्राप्त्यै (जनाः) मनुष्याः (पुरः-दधिरे) सर्वप्रथमं धारयन्ति-ध्यायन्ति (श्रुत्कर्णम्) शृणोतीति श्रुतकर्णो यस्य स-श्रुत्कर्णः श्रवणाय कर्णप्रवृत्तिकं (सप्रथस्तमम्) स-प्रख्यातयशसं (दैव्यं त्वा) जीवन्मुक्तेभ्यो हितं त्वां (मानुषा युगा गिरा) मानुषाणि युगानि युगलानि सपत्नीका मनुष्याः स्तुत्या स्तुवन्तीति शेषः ॥६॥